Declension table of ?dvīpya

Deva

MasculineSingularDualPlural
Nominativedvīpyaḥ dvīpyau dvīpyāḥ
Vocativedvīpya dvīpyau dvīpyāḥ
Accusativedvīpyam dvīpyau dvīpyān
Instrumentaldvīpyena dvīpyābhyām dvīpyaiḥ dvīpyebhiḥ
Dativedvīpyāya dvīpyābhyām dvīpyebhyaḥ
Ablativedvīpyāt dvīpyābhyām dvīpyebhyaḥ
Genitivedvīpyasya dvīpyayoḥ dvīpyānām
Locativedvīpye dvīpyayoḥ dvīpyeṣu

Compound dvīpya -

Adverb -dvīpyam -dvīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria