Declension table of ?dvihastā

Deva

FeminineSingularDualPlural
Nominativedvihastā dvihaste dvihastāḥ
Vocativedvihaste dvihaste dvihastāḥ
Accusativedvihastām dvihaste dvihastāḥ
Instrumentaldvihastayā dvihastābhyām dvihastābhiḥ
Dativedvihastāyai dvihastābhyām dvihastābhyaḥ
Ablativedvihastāyāḥ dvihastābhyām dvihastābhyaḥ
Genitivedvihastāyāḥ dvihastayoḥ dvihastānām
Locativedvihastāyām dvihastayoḥ dvihastāsu

Adverb -dvihastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria