Declension table of ?dvidhātu

Deva

NeuterSingularDualPlural
Nominativedvidhātu dvidhātunī dvidhātūni
Vocativedvidhātu dvidhātunī dvidhātūni
Accusativedvidhātu dvidhātunī dvidhātūni
Instrumentaldvidhātunā dvidhātubhyām dvidhātubhiḥ
Dativedvidhātune dvidhātubhyām dvidhātubhyaḥ
Ablativedvidhātunaḥ dvidhātubhyām dvidhātubhyaḥ
Genitivedvidhātunaḥ dvidhātunoḥ dvidhātūnām
Locativedvidhātuni dvidhātunoḥ dvidhātuṣu

Compound dvidhātu -

Adverb -dvidhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria