Declension table of ?dvidevata

Deva

MasculineSingularDualPlural
Nominativedvidevataḥ dvidevatau dvidevatāḥ
Vocativedvidevata dvidevatau dvidevatāḥ
Accusativedvidevatam dvidevatau dvidevatān
Instrumentaldvidevatena dvidevatābhyām dvidevataiḥ dvidevatebhiḥ
Dativedvidevatāya dvidevatābhyām dvidevatebhyaḥ
Ablativedvidevatāt dvidevatābhyām dvidevatebhyaḥ
Genitivedvidevatasya dvidevatayoḥ dvidevatānām
Locativedvidevate dvidevatayoḥ dvidevateṣu

Compound dvidevata -

Adverb -dvidevatam -dvidevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria