Declension table of ?dvibhauma

Deva

NeuterSingularDualPlural
Nominativedvibhaumam dvibhaume dvibhaumāni
Vocativedvibhauma dvibhaume dvibhaumāni
Accusativedvibhaumam dvibhaume dvibhaumāni
Instrumentaldvibhaumena dvibhaumābhyām dvibhaumaiḥ
Dativedvibhaumāya dvibhaumābhyām dvibhaumebhyaḥ
Ablativedvibhaumāt dvibhaumābhyām dvibhaumebhyaḥ
Genitivedvibhaumasya dvibhaumayoḥ dvibhaumānām
Locativedvibhaume dvibhaumayoḥ dvibhaumeṣu

Compound dvibhauma -

Adverb -dvibhaumam -dvibhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria