Declension table of ?dvibāhu

Deva

NeuterSingularDualPlural
Nominativedvibāhu dvibāhunī dvibāhūni
Vocativedvibāhu dvibāhunī dvibāhūni
Accusativedvibāhu dvibāhunī dvibāhūni
Instrumentaldvibāhunā dvibāhubhyām dvibāhubhiḥ
Dativedvibāhune dvibāhubhyām dvibāhubhyaḥ
Ablativedvibāhunaḥ dvibāhubhyām dvibāhubhyaḥ
Genitivedvibāhunaḥ dvibāhunoḥ dvibāhūnām
Locativedvibāhuni dvibāhunoḥ dvibāhuṣu

Compound dvibāhu -

Adverb -dvibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria