Declension table of ?dviṣāhasrī

Deva

FeminineSingularDualPlural
Nominativedviṣāhasrī dviṣāhasryau dviṣāhasryaḥ
Vocativedviṣāhasri dviṣāhasryau dviṣāhasryaḥ
Accusativedviṣāhasrīm dviṣāhasryau dviṣāhasrīḥ
Instrumentaldviṣāhasryā dviṣāhasrībhyām dviṣāhasrībhiḥ
Dativedviṣāhasryai dviṣāhasrībhyām dviṣāhasrībhyaḥ
Ablativedviṣāhasryāḥ dviṣāhasrībhyām dviṣāhasrībhyaḥ
Genitivedviṣāhasryāḥ dviṣāhasryoḥ dviṣāhasrīṇām
Locativedviṣāhasryām dviṣāhasryoḥ dviṣāhasrīṣu

Compound dviṣāhasri - dviṣāhasrī -

Adverb -dviṣāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria