Declension table of ?dvedhākṛtā

Deva

FeminineSingularDualPlural
Nominativedvedhākṛtā dvedhākṛte dvedhākṛtāḥ
Vocativedvedhākṛte dvedhākṛte dvedhākṛtāḥ
Accusativedvedhākṛtām dvedhākṛte dvedhākṛtāḥ
Instrumentaldvedhākṛtayā dvedhākṛtābhyām dvedhākṛtābhiḥ
Dativedvedhākṛtāyai dvedhākṛtābhyām dvedhākṛtābhyaḥ
Ablativedvedhākṛtāyāḥ dvedhākṛtābhyām dvedhākṛtābhyaḥ
Genitivedvedhākṛtāyāḥ dvedhākṛtayoḥ dvedhākṛtānām
Locativedvedhākṛtāyām dvedhākṛtayoḥ dvedhākṛtāsu

Adverb -dvedhākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria