Declension table of ?dvedhākṛta

Deva

NeuterSingularDualPlural
Nominativedvedhākṛtam dvedhākṛte dvedhākṛtāni
Vocativedvedhākṛta dvedhākṛte dvedhākṛtāni
Accusativedvedhākṛtam dvedhākṛte dvedhākṛtāni
Instrumentaldvedhākṛtena dvedhākṛtābhyām dvedhākṛtaiḥ
Dativedvedhākṛtāya dvedhākṛtābhyām dvedhākṛtebhyaḥ
Ablativedvedhākṛtāt dvedhākṛtābhyām dvedhākṛtebhyaḥ
Genitivedvedhākṛtasya dvedhākṛtayoḥ dvedhākṛtānām
Locativedvedhākṛte dvedhākṛtayoḥ dvedhākṛteṣu

Compound dvedhākṛta -

Adverb -dvedhākṛtam -dvedhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria