Declension table of ?dvayavādin

Deva

MasculineSingularDualPlural
Nominativedvayavādī dvayavādinau dvayavādinaḥ
Vocativedvayavādin dvayavādinau dvayavādinaḥ
Accusativedvayavādinam dvayavādinau dvayavādinaḥ
Instrumentaldvayavādinā dvayavādibhyām dvayavādibhiḥ
Dativedvayavādine dvayavādibhyām dvayavādibhyaḥ
Ablativedvayavādinaḥ dvayavādibhyām dvayavādibhyaḥ
Genitivedvayavādinaḥ dvayavādinoḥ dvayavādinām
Locativedvayavādini dvayavādinoḥ dvayavādiṣu

Compound dvayavādi -

Adverb -dvayavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria