Declension table of ?dvayabhāratī

Deva

FeminineSingularDualPlural
Nominativedvayabhāratī dvayabhāratyau dvayabhāratyaḥ
Vocativedvayabhārati dvayabhāratyau dvayabhāratyaḥ
Accusativedvayabhāratīm dvayabhāratyau dvayabhāratīḥ
Instrumentaldvayabhāratyā dvayabhāratībhyām dvayabhāratībhiḥ
Dativedvayabhāratyai dvayabhāratībhyām dvayabhāratībhyaḥ
Ablativedvayabhāratyāḥ dvayabhāratībhyām dvayabhāratībhyaḥ
Genitivedvayabhāratyāḥ dvayabhāratyoḥ dvayabhāratīnām
Locativedvayabhāratyām dvayabhāratyoḥ dvayabhāratīṣu

Compound dvayabhārati - dvayabhāratī -

Adverb -dvayabhārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria