Declension table of ?dvayātmaka

Deva

NeuterSingularDualPlural
Nominativedvayātmakam dvayātmake dvayātmakāni
Vocativedvayātmaka dvayātmake dvayātmakāni
Accusativedvayātmakam dvayātmake dvayātmakāni
Instrumentaldvayātmakena dvayātmakābhyām dvayātmakaiḥ
Dativedvayātmakāya dvayātmakābhyām dvayātmakebhyaḥ
Ablativedvayātmakāt dvayātmakābhyām dvayātmakebhyaḥ
Genitivedvayātmakasya dvayātmakayoḥ dvayātmakānām
Locativedvayātmake dvayātmakayoḥ dvayātmakeṣu

Compound dvayātmaka -

Adverb -dvayātmakam -dvayātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria