Declension table of ?dvaiśāṇa

Deva

MasculineSingularDualPlural
Nominativedvaiśāṇaḥ dvaiśāṇau dvaiśāṇāḥ
Vocativedvaiśāṇa dvaiśāṇau dvaiśāṇāḥ
Accusativedvaiśāṇam dvaiśāṇau dvaiśāṇān
Instrumentaldvaiśāṇena dvaiśāṇābhyām dvaiśāṇaiḥ dvaiśāṇebhiḥ
Dativedvaiśāṇāya dvaiśāṇābhyām dvaiśāṇebhyaḥ
Ablativedvaiśāṇāt dvaiśāṇābhyām dvaiśāṇebhyaḥ
Genitivedvaiśāṇasya dvaiśāṇayoḥ dvaiśāṇānām
Locativedvaiśāṇe dvaiśāṇayoḥ dvaiśāṇeṣu

Compound dvaiśāṇa -

Adverb -dvaiśāṇam -dvaiśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria