Declension table of ?dvaiyahnika

Deva

NeuterSingularDualPlural
Nominativedvaiyahnikam dvaiyahnike dvaiyahnikāni
Vocativedvaiyahnika dvaiyahnike dvaiyahnikāni
Accusativedvaiyahnikam dvaiyahnike dvaiyahnikāni
Instrumentaldvaiyahnikena dvaiyahnikābhyām dvaiyahnikaiḥ
Dativedvaiyahnikāya dvaiyahnikābhyām dvaiyahnikebhyaḥ
Ablativedvaiyahnikāt dvaiyahnikābhyām dvaiyahnikebhyaḥ
Genitivedvaiyahnikasya dvaiyahnikayoḥ dvaiyahnikānām
Locativedvaiyahnike dvaiyahnikayoḥ dvaiyahnikeṣu

Compound dvaiyahnika -

Adverb -dvaiyahnikam -dvaiyahnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria