Declension table of ?dvaivarṣikī

Deva

FeminineSingularDualPlural
Nominativedvaivarṣikī dvaivarṣikyau dvaivarṣikyaḥ
Vocativedvaivarṣiki dvaivarṣikyau dvaivarṣikyaḥ
Accusativedvaivarṣikīm dvaivarṣikyau dvaivarṣikīḥ
Instrumentaldvaivarṣikyā dvaivarṣikībhyām dvaivarṣikībhiḥ
Dativedvaivarṣikyai dvaivarṣikībhyām dvaivarṣikībhyaḥ
Ablativedvaivarṣikyāḥ dvaivarṣikībhyām dvaivarṣikībhyaḥ
Genitivedvaivarṣikyāḥ dvaivarṣikyoḥ dvaivarṣikīṇām
Locativedvaivarṣikyām dvaivarṣikyoḥ dvaivarṣikīṣu

Compound dvaivarṣiki - dvaivarṣikī -

Adverb -dvaivarṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria