Declension table of ?dvaitīyīka

Deva

MasculineSingularDualPlural
Nominativedvaitīyīkaḥ dvaitīyīkau dvaitīyīkāḥ
Vocativedvaitīyīka dvaitīyīkau dvaitīyīkāḥ
Accusativedvaitīyīkam dvaitīyīkau dvaitīyīkān
Instrumentaldvaitīyīkena dvaitīyīkābhyām dvaitīyīkaiḥ dvaitīyīkebhiḥ
Dativedvaitīyīkāya dvaitīyīkābhyām dvaitīyīkebhyaḥ
Ablativedvaitīyīkāt dvaitīyīkābhyām dvaitīyīkebhyaḥ
Genitivedvaitīyīkasya dvaitīyīkayoḥ dvaitīyīkānām
Locativedvaitīyīke dvaitīyīkayoḥ dvaitīyīkeṣu

Compound dvaitīyīka -

Adverb -dvaitīyīkam -dvaitīyīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria