Declension table of ?dvaitaviveka

Deva

MasculineSingularDualPlural
Nominativedvaitavivekaḥ dvaitavivekau dvaitavivekāḥ
Vocativedvaitaviveka dvaitavivekau dvaitavivekāḥ
Accusativedvaitavivekam dvaitavivekau dvaitavivekān
Instrumentaldvaitavivekena dvaitavivekābhyām dvaitavivekaiḥ dvaitavivekebhiḥ
Dativedvaitavivekāya dvaitavivekābhyām dvaitavivekebhyaḥ
Ablativedvaitavivekāt dvaitavivekābhyām dvaitavivekebhyaḥ
Genitivedvaitavivekasya dvaitavivekayoḥ dvaitavivekānām
Locativedvaitaviveke dvaitavivekayoḥ dvaitavivekeṣu

Compound dvaitaviveka -

Adverb -dvaitavivekam -dvaitavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria