Declension table of ?dvaitavanā

Deva

FeminineSingularDualPlural
Nominativedvaitavanā dvaitavane dvaitavanāḥ
Vocativedvaitavane dvaitavane dvaitavanāḥ
Accusativedvaitavanām dvaitavane dvaitavanāḥ
Instrumentaldvaitavanayā dvaitavanābhyām dvaitavanābhiḥ
Dativedvaitavanāyai dvaitavanābhyām dvaitavanābhyaḥ
Ablativedvaitavanāyāḥ dvaitavanābhyām dvaitavanābhyaḥ
Genitivedvaitavanāyāḥ dvaitavanayoḥ dvaitavanānām
Locativedvaitavanāyām dvaitavanayoḥ dvaitavanāsu

Adverb -dvaitavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria