Declension table of ?dvaitavaitathyopaniṣad

Deva

FeminineSingularDualPlural
Nominativedvaitavaitathyopaniṣat dvaitavaitathyopaniṣadau dvaitavaitathyopaniṣadaḥ
Vocativedvaitavaitathyopaniṣat dvaitavaitathyopaniṣadau dvaitavaitathyopaniṣadaḥ
Accusativedvaitavaitathyopaniṣadam dvaitavaitathyopaniṣadau dvaitavaitathyopaniṣadaḥ
Instrumentaldvaitavaitathyopaniṣadā dvaitavaitathyopaniṣadbhyām dvaitavaitathyopaniṣadbhiḥ
Dativedvaitavaitathyopaniṣade dvaitavaitathyopaniṣadbhyām dvaitavaitathyopaniṣadbhyaḥ
Ablativedvaitavaitathyopaniṣadaḥ dvaitavaitathyopaniṣadbhyām dvaitavaitathyopaniṣadbhyaḥ
Genitivedvaitavaitathyopaniṣadaḥ dvaitavaitathyopaniṣadoḥ dvaitavaitathyopaniṣadām
Locativedvaitavaitathyopaniṣadi dvaitavaitathyopaniṣadoḥ dvaitavaitathyopaniṣatsu

Compound dvaitavaitathyopaniṣat -

Adverb -dvaitavaitathyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria