Declension table of ?dvairatha

Deva

NeuterSingularDualPlural
Nominativedvairatham dvairathe dvairathāni
Vocativedvairatha dvairathe dvairathāni
Accusativedvairatham dvairathe dvairathāni
Instrumentaldvairathena dvairathābhyām dvairathaiḥ
Dativedvairathāya dvairathābhyām dvairathebhyaḥ
Ablativedvairathāt dvairathābhyām dvairathebhyaḥ
Genitivedvairathasya dvairathayoḥ dvairathānām
Locativedvairathe dvairathayoḥ dvairatheṣu

Compound dvairatha -

Adverb -dvairatham -dvairathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria