Declension table of ?dvaipaka

Deva

NeuterSingularDualPlural
Nominativedvaipakam dvaipake dvaipakāni
Vocativedvaipaka dvaipake dvaipakāni
Accusativedvaipakam dvaipake dvaipakāni
Instrumentaldvaipakena dvaipakābhyām dvaipakaiḥ
Dativedvaipakāya dvaipakābhyām dvaipakebhyaḥ
Ablativedvaipakāt dvaipakābhyām dvaipakebhyaḥ
Genitivedvaipakasya dvaipakayoḥ dvaipakānām
Locativedvaipake dvaipakayoḥ dvaipakeṣu

Compound dvaipaka -

Adverb -dvaipakam -dvaipakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria