Declension table of ?dvaipakṣa

Deva

NeuterSingularDualPlural
Nominativedvaipakṣam dvaipakṣe dvaipakṣāṇi
Vocativedvaipakṣa dvaipakṣe dvaipakṣāṇi
Accusativedvaipakṣam dvaipakṣe dvaipakṣāṇi
Instrumentaldvaipakṣeṇa dvaipakṣābhyām dvaipakṣaiḥ
Dativedvaipakṣāya dvaipakṣābhyām dvaipakṣebhyaḥ
Ablativedvaipakṣāt dvaipakṣābhyām dvaipakṣebhyaḥ
Genitivedvaipakṣasya dvaipakṣayoḥ dvaipakṣāṇām
Locativedvaipakṣe dvaipakṣayoḥ dvaipakṣeṣu

Compound dvaipakṣa -

Adverb -dvaipakṣam -dvaipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria