Declension table of ?dvaipāyana

Deva

NeuterSingularDualPlural
Nominativedvaipāyanam dvaipāyane dvaipāyanāni
Vocativedvaipāyana dvaipāyane dvaipāyanāni
Accusativedvaipāyanam dvaipāyane dvaipāyanāni
Instrumentaldvaipāyanena dvaipāyanābhyām dvaipāyanaiḥ
Dativedvaipāyanāya dvaipāyanābhyām dvaipāyanebhyaḥ
Ablativedvaipāyanāt dvaipāyanābhyām dvaipāyanebhyaḥ
Genitivedvaipāyanasya dvaipāyanayoḥ dvaipāyanānām
Locativedvaipāyane dvaipāyanayoḥ dvaipāyaneṣu

Compound dvaipāyana -

Adverb -dvaipāyanam -dvaipāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria