Declension table of ?dvaimātṛka

Deva

MasculineSingularDualPlural
Nominativedvaimātṛkaḥ dvaimātṛkau dvaimātṛkāḥ
Vocativedvaimātṛka dvaimātṛkau dvaimātṛkāḥ
Accusativedvaimātṛkam dvaimātṛkau dvaimātṛkān
Instrumentaldvaimātṛkeṇa dvaimātṛkābhyām dvaimātṛkaiḥ dvaimātṛkebhiḥ
Dativedvaimātṛkāya dvaimātṛkābhyām dvaimātṛkebhyaḥ
Ablativedvaimātṛkāt dvaimātṛkābhyām dvaimātṛkebhyaḥ
Genitivedvaimātṛkasya dvaimātṛkayoḥ dvaimātṛkāṇām
Locativedvaimātṛke dvaimātṛkayoḥ dvaimātṛkeṣu

Compound dvaimātṛka -

Adverb -dvaimātṛkam -dvaimātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria