Declension table of ?dvaijāta

Deva

NeuterSingularDualPlural
Nominativedvaijātam dvaijāte dvaijātāni
Vocativedvaijāta dvaijāte dvaijātāni
Accusativedvaijātam dvaijāte dvaijātāni
Instrumentaldvaijātena dvaijātābhyām dvaijātaiḥ
Dativedvaijātāya dvaijātābhyām dvaijātebhyaḥ
Ablativedvaijātāt dvaijātābhyām dvaijātebhyaḥ
Genitivedvaijātasya dvaijātayoḥ dvaijātānām
Locativedvaijāte dvaijātayoḥ dvaijāteṣu

Compound dvaijāta -

Adverb -dvaijātam -dvaijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria