Declension table of ?dvaiguṇya

Deva

NeuterSingularDualPlural
Nominativedvaiguṇyam dvaiguṇye dvaiguṇyāni
Vocativedvaiguṇya dvaiguṇye dvaiguṇyāni
Accusativedvaiguṇyam dvaiguṇye dvaiguṇyāni
Instrumentaldvaiguṇyena dvaiguṇyābhyām dvaiguṇyaiḥ
Dativedvaiguṇyāya dvaiguṇyābhyām dvaiguṇyebhyaḥ
Ablativedvaiguṇyāt dvaiguṇyābhyām dvaiguṇyebhyaḥ
Genitivedvaiguṇyasya dvaiguṇyayoḥ dvaiguṇyānām
Locativedvaiguṇye dvaiguṇyayoḥ dvaiguṇyeṣu

Compound dvaiguṇya -

Adverb -dvaiguṇyam -dvaiguṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria