Declension table of ?dvaiguṇika

Deva

MasculineSingularDualPlural
Nominativedvaiguṇikaḥ dvaiguṇikau dvaiguṇikāḥ
Vocativedvaiguṇika dvaiguṇikau dvaiguṇikāḥ
Accusativedvaiguṇikam dvaiguṇikau dvaiguṇikān
Instrumentaldvaiguṇikena dvaiguṇikābhyām dvaiguṇikaiḥ dvaiguṇikebhiḥ
Dativedvaiguṇikāya dvaiguṇikābhyām dvaiguṇikebhyaḥ
Ablativedvaiguṇikāt dvaiguṇikābhyām dvaiguṇikebhyaḥ
Genitivedvaiguṇikasya dvaiguṇikayoḥ dvaiguṇikānām
Locativedvaiguṇike dvaiguṇikayoḥ dvaiguṇikeṣu

Compound dvaiguṇika -

Adverb -dvaiguṇikam -dvaiguṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria