Declension table of ?dvaiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedvaiṣaṇīyā dvaiṣaṇīye dvaiṣaṇīyāḥ
Vocativedvaiṣaṇīye dvaiṣaṇīye dvaiṣaṇīyāḥ
Accusativedvaiṣaṇīyām dvaiṣaṇīye dvaiṣaṇīyāḥ
Instrumentaldvaiṣaṇīyayā dvaiṣaṇīyābhyām dvaiṣaṇīyābhiḥ
Dativedvaiṣaṇīyāyai dvaiṣaṇīyābhyām dvaiṣaṇīyābhyaḥ
Ablativedvaiṣaṇīyāyāḥ dvaiṣaṇīyābhyām dvaiṣaṇīyābhyaḥ
Genitivedvaiṣaṇīyāyāḥ dvaiṣaṇīyayoḥ dvaiṣaṇīyānām
Locativedvaiṣaṇīyāyām dvaiṣaṇīyayoḥ dvaiṣaṇīyāsu

Adverb -dvaiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria