Declension table of ?dvadaśāra

Deva

NeuterSingularDualPlural
Nominativedvadaśāram dvadaśāre dvadaśārāṇi
Vocativedvadaśāra dvadaśāre dvadaśārāṇi
Accusativedvadaśāram dvadaśāre dvadaśārāṇi
Instrumentaldvadaśāreṇa dvadaśārābhyām dvadaśāraiḥ
Dativedvadaśārāya dvadaśārābhyām dvadaśārebhyaḥ
Ablativedvadaśārāt dvadaśārābhyām dvadaśārebhyaḥ
Genitivedvadaśārasya dvadaśārayoḥ dvadaśārāṇām
Locativedvadaśāre dvadaśārayoḥ dvadaśāreṣu

Compound dvadaśāra -

Adverb -dvadaśāram -dvadaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria