Declension table of ?dvadaśāra

Deva

MasculineSingularDualPlural
Nominativedvadaśāraḥ dvadaśārau dvadaśārāḥ
Vocativedvadaśāra dvadaśārau dvadaśārāḥ
Accusativedvadaśāram dvadaśārau dvadaśārān
Instrumentaldvadaśāreṇa dvadaśārābhyām dvadaśāraiḥ dvadaśārebhiḥ
Dativedvadaśārāya dvadaśārābhyām dvadaśārebhyaḥ
Ablativedvadaśārāt dvadaśārābhyām dvadaśārebhyaḥ
Genitivedvadaśārasya dvadaśārayoḥ dvadaśārāṇām
Locativedvadaśāre dvadaśārayoḥ dvadaśāreṣu

Compound dvadaśāra -

Adverb -dvadaśāram -dvadaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria