Declension table of ?dvāviṃśatyakṣarā

Deva

FeminineSingularDualPlural
Nominativedvāviṃśatyakṣarā dvāviṃśatyakṣare dvāviṃśatyakṣarāḥ
Vocativedvāviṃśatyakṣare dvāviṃśatyakṣare dvāviṃśatyakṣarāḥ
Accusativedvāviṃśatyakṣarām dvāviṃśatyakṣare dvāviṃśatyakṣarāḥ
Instrumentaldvāviṃśatyakṣarayā dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarābhiḥ
Dativedvāviṃśatyakṣarāyai dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarābhyaḥ
Ablativedvāviṃśatyakṣarāyāḥ dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarābhyaḥ
Genitivedvāviṃśatyakṣarāyāḥ dvāviṃśatyakṣarayoḥ dvāviṃśatyakṣarāṇām
Locativedvāviṃśatyakṣarāyām dvāviṃśatyakṣarayoḥ dvāviṃśatyakṣarāsu

Adverb -dvāviṃśatyakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria