Declension table of ?dvātriṃśallakṣaṇopeta

Deva

MasculineSingularDualPlural
Nominativedvātriṃśallakṣaṇopetaḥ dvātriṃśallakṣaṇopetau dvātriṃśallakṣaṇopetāḥ
Vocativedvātriṃśallakṣaṇopeta dvātriṃśallakṣaṇopetau dvātriṃśallakṣaṇopetāḥ
Accusativedvātriṃśallakṣaṇopetam dvātriṃśallakṣaṇopetau dvātriṃśallakṣaṇopetān
Instrumentaldvātriṃśallakṣaṇopetena dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetaiḥ dvātriṃśallakṣaṇopetebhiḥ
Dativedvātriṃśallakṣaṇopetāya dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetebhyaḥ
Ablativedvātriṃśallakṣaṇopetāt dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetebhyaḥ
Genitivedvātriṃśallakṣaṇopetasya dvātriṃśallakṣaṇopetayoḥ dvātriṃśallakṣaṇopetānām
Locativedvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetayoḥ dvātriṃśallakṣaṇopeteṣu

Compound dvātriṃśallakṣaṇopeta -

Adverb -dvātriṃśallakṣaṇopetam -dvātriṃśallakṣaṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria