Declension table of ?dvātriṃśadakṣarin

Deva

MasculineSingularDualPlural
Nominativedvātriṃśadakṣarī dvātriṃśadakṣariṇau dvātriṃśadakṣariṇaḥ
Vocativedvātriṃśadakṣarin dvātriṃśadakṣariṇau dvātriṃśadakṣariṇaḥ
Accusativedvātriṃśadakṣariṇam dvātriṃśadakṣariṇau dvātriṃśadakṣariṇaḥ
Instrumentaldvātriṃśadakṣariṇā dvātriṃśadakṣaribhyām dvātriṃśadakṣaribhiḥ
Dativedvātriṃśadakṣariṇe dvātriṃśadakṣaribhyām dvātriṃśadakṣaribhyaḥ
Ablativedvātriṃśadakṣariṇaḥ dvātriṃśadakṣaribhyām dvātriṃśadakṣaribhyaḥ
Genitivedvātriṃśadakṣariṇaḥ dvātriṃśadakṣariṇoḥ dvātriṃśadakṣariṇām
Locativedvātriṃśadakṣariṇi dvātriṃśadakṣariṇoḥ dvātriṃśadakṣariṣu

Compound dvātriṃśadakṣari -

Adverb -dvātriṃśadakṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria