Declension table of ?dvārāvatīmāhātmya

Deva

NeuterSingularDualPlural
Nominativedvārāvatīmāhātmyam dvārāvatīmāhātmye dvārāvatīmāhātmyāni
Vocativedvārāvatīmāhātmya dvārāvatīmāhātmye dvārāvatīmāhātmyāni
Accusativedvārāvatīmāhātmyam dvārāvatīmāhātmye dvārāvatīmāhātmyāni
Instrumentaldvārāvatīmāhātmyena dvārāvatīmāhātmyābhyām dvārāvatīmāhātmyaiḥ
Dativedvārāvatīmāhātmyāya dvārāvatīmāhātmyābhyām dvārāvatīmāhātmyebhyaḥ
Ablativedvārāvatīmāhātmyāt dvārāvatīmāhātmyābhyām dvārāvatīmāhātmyebhyaḥ
Genitivedvārāvatīmāhātmyasya dvārāvatīmāhātmyayoḥ dvārāvatīmāhātmyānām
Locativedvārāvatīmāhātmye dvārāvatīmāhātmyayoḥ dvārāvatīmāhātmyeṣu

Compound dvārāvatīmāhātmya -

Adverb -dvārāvatīmāhātmyam -dvārāvatīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria