Declension table of ?dvāpañcāśadakṣarā

Deva

FeminineSingularDualPlural
Nominativedvāpañcāśadakṣarā dvāpañcāśadakṣare dvāpañcāśadakṣarāḥ
Vocativedvāpañcāśadakṣare dvāpañcāśadakṣare dvāpañcāśadakṣarāḥ
Accusativedvāpañcāśadakṣarām dvāpañcāśadakṣare dvāpañcāśadakṣarāḥ
Instrumentaldvāpañcāśadakṣarayā dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarābhiḥ
Dativedvāpañcāśadakṣarāyai dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarābhyaḥ
Ablativedvāpañcāśadakṣarāyāḥ dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarābhyaḥ
Genitivedvāpañcāśadakṣarāyāḥ dvāpañcāśadakṣarayoḥ dvāpañcāśadakṣarāṇām
Locativedvāpañcāśadakṣarāyām dvāpañcāśadakṣarayoḥ dvāpañcāśadakṣarāsu

Adverb -dvāpañcāśadakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria