Declension table of ?dvāpañcāśadakṣara

Deva

MasculineSingularDualPlural
Nominativedvāpañcāśadakṣaraḥ dvāpañcāśadakṣarau dvāpañcāśadakṣarāḥ
Vocativedvāpañcāśadakṣara dvāpañcāśadakṣarau dvāpañcāśadakṣarāḥ
Accusativedvāpañcāśadakṣaram dvāpañcāśadakṣarau dvāpañcāśadakṣarān
Instrumentaldvāpañcāśadakṣareṇa dvāpañcāśadakṣarābhyām dvāpañcāśadakṣaraiḥ dvāpañcāśadakṣarebhiḥ
Dativedvāpañcāśadakṣarāya dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarebhyaḥ
Ablativedvāpañcāśadakṣarāt dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarebhyaḥ
Genitivedvāpañcāśadakṣarasya dvāpañcāśadakṣarayoḥ dvāpañcāśadakṣarāṇām
Locativedvāpañcāśadakṣare dvāpañcāśadakṣarayoḥ dvāpañcāśadakṣareṣu

Compound dvāpañcāśadakṣara -

Adverb -dvāpañcāśadakṣaram -dvāpañcāśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria