Declension table of ?dvāja

Deva

MasculineSingularDualPlural
Nominativedvājaḥ dvājau dvājāḥ
Vocativedvāja dvājau dvājāḥ
Accusativedvājam dvājau dvājān
Instrumentaldvājena dvājābhyām dvājaiḥ dvājebhiḥ
Dativedvājāya dvājābhyām dvājebhyaḥ
Ablativedvājāt dvājābhyām dvājebhyaḥ
Genitivedvājasya dvājayoḥ dvājānām
Locativedvāje dvājayoḥ dvājeṣu

Compound dvāja -

Adverb -dvājam -dvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria