Declension table of ?dvādaśyudyāpana

Deva

NeuterSingularDualPlural
Nominativedvādaśyudyāpanam dvādaśyudyāpane dvādaśyudyāpanāni
Vocativedvādaśyudyāpana dvādaśyudyāpane dvādaśyudyāpanāni
Accusativedvādaśyudyāpanam dvādaśyudyāpane dvādaśyudyāpanāni
Instrumentaldvādaśyudyāpanena dvādaśyudyāpanābhyām dvādaśyudyāpanaiḥ
Dativedvādaśyudyāpanāya dvādaśyudyāpanābhyām dvādaśyudyāpanebhyaḥ
Ablativedvādaśyudyāpanāt dvādaśyudyāpanābhyām dvādaśyudyāpanebhyaḥ
Genitivedvādaśyudyāpanasya dvādaśyudyāpanayoḥ dvādaśyudyāpanānām
Locativedvādaśyudyāpane dvādaśyudyāpanayoḥ dvādaśyudyāpaneṣu

Compound dvādaśyudyāpana -

Adverb -dvādaśyudyāpanam -dvādaśyudyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria