Declension table of ?dvādaśodyāma

Deva

MasculineSingularDualPlural
Nominativedvādaśodyāmaḥ dvādaśodyāmau dvādaśodyāmāḥ
Vocativedvādaśodyāma dvādaśodyāmau dvādaśodyāmāḥ
Accusativedvādaśodyāmam dvādaśodyāmau dvādaśodyāmān
Instrumentaldvādaśodyāmena dvādaśodyāmābhyām dvādaśodyāmaiḥ dvādaśodyāmebhiḥ
Dativedvādaśodyāmāya dvādaśodyāmābhyām dvādaśodyāmebhyaḥ
Ablativedvādaśodyāmāt dvādaśodyāmābhyām dvādaśodyāmebhyaḥ
Genitivedvādaśodyāmasya dvādaśodyāmayoḥ dvādaśodyāmānām
Locativedvādaśodyāme dvādaśodyāmayoḥ dvādaśodyāmeṣu

Compound dvādaśodyāma -

Adverb -dvādaśodyāmam -dvādaśodyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria