Declension table of ?dvādaśasāhasra

Deva

MasculineSingularDualPlural
Nominativedvādaśasāhasraḥ dvādaśasāhasrau dvādaśasāhasrāḥ
Vocativedvādaśasāhasra dvādaśasāhasrau dvādaśasāhasrāḥ
Accusativedvādaśasāhasram dvādaśasāhasrau dvādaśasāhasrān
Instrumentaldvādaśasāhasreṇa dvādaśasāhasrābhyām dvādaśasāhasraiḥ dvādaśasāhasrebhiḥ
Dativedvādaśasāhasrāya dvādaśasāhasrābhyām dvādaśasāhasrebhyaḥ
Ablativedvādaśasāhasrāt dvādaśasāhasrābhyām dvādaśasāhasrebhyaḥ
Genitivedvādaśasāhasrasya dvādaśasāhasrayoḥ dvādaśasāhasrāṇām
Locativedvādaśasāhasre dvādaśasāhasrayoḥ dvādaśasāhasreṣu

Compound dvādaśasāhasra -

Adverb -dvādaśasāhasram -dvādaśasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria