Declension table of ?dvādaśapattra

Deva

NeuterSingularDualPlural
Nominativedvādaśapattram dvādaśapattre dvādaśapattrāṇi
Vocativedvādaśapattra dvādaśapattre dvādaśapattrāṇi
Accusativedvādaśapattram dvādaśapattre dvādaśapattrāṇi
Instrumentaldvādaśapattreṇa dvādaśapattrābhyām dvādaśapattraiḥ
Dativedvādaśapattrāya dvādaśapattrābhyām dvādaśapattrebhyaḥ
Ablativedvādaśapattrāt dvādaśapattrābhyām dvādaśapattrebhyaḥ
Genitivedvādaśapattrasya dvādaśapattrayoḥ dvādaśapattrāṇām
Locativedvādaśapattre dvādaśapattrayoḥ dvādaśapattreṣu

Compound dvādaśapattra -

Adverb -dvādaśapattram -dvādaśapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria