Declension table of ?dvādaśanāmapañjara

Deva

NeuterSingularDualPlural
Nominativedvādaśanāmapañjaram dvādaśanāmapañjare dvādaśanāmapañjarāṇi
Vocativedvādaśanāmapañjara dvādaśanāmapañjare dvādaśanāmapañjarāṇi
Accusativedvādaśanāmapañjaram dvādaśanāmapañjare dvādaśanāmapañjarāṇi
Instrumentaldvādaśanāmapañjareṇa dvādaśanāmapañjarābhyām dvādaśanāmapañjaraiḥ
Dativedvādaśanāmapañjarāya dvādaśanāmapañjarābhyām dvādaśanāmapañjarebhyaḥ
Ablativedvādaśanāmapañjarāt dvādaśanāmapañjarābhyām dvādaśanāmapañjarebhyaḥ
Genitivedvādaśanāmapañjarasya dvādaśanāmapañjarayoḥ dvādaśanāmapañjarāṇām
Locativedvādaśanāmapañjare dvādaśanāmapañjarayoḥ dvādaśanāmapañjareṣu

Compound dvādaśanāmapañjara -

Adverb -dvādaśanāmapañjaram -dvādaśanāmapañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria