Declension table of ?dvādaśamañjarī

Deva

FeminineSingularDualPlural
Nominativedvādaśamañjarī dvādaśamañjaryau dvādaśamañjaryaḥ
Vocativedvādaśamañjari dvādaśamañjaryau dvādaśamañjaryaḥ
Accusativedvādaśamañjarīm dvādaśamañjaryau dvādaśamañjarīḥ
Instrumentaldvādaśamañjaryā dvādaśamañjarībhyām dvādaśamañjarībhiḥ
Dativedvādaśamañjaryai dvādaśamañjarībhyām dvādaśamañjarībhyaḥ
Ablativedvādaśamañjaryāḥ dvādaśamañjarībhyām dvādaśamañjarībhyaḥ
Genitivedvādaśamañjaryāḥ dvādaśamañjaryoḥ dvādaśamañjarīṇām
Locativedvādaśamañjaryām dvādaśamañjaryoḥ dvādaśamañjarīṣu

Compound dvādaśamañjari - dvādaśamañjarī -

Adverb -dvādaśamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria