Declension table of ?dvādaśamahāvākyāvalī

Deva

FeminineSingularDualPlural
Nominativedvādaśamahāvākyāvalī dvādaśamahāvākyāvalyau dvādaśamahāvākyāvalyaḥ
Vocativedvādaśamahāvākyāvali dvādaśamahāvākyāvalyau dvādaśamahāvākyāvalyaḥ
Accusativedvādaśamahāvākyāvalīm dvādaśamahāvākyāvalyau dvādaśamahāvākyāvalīḥ
Instrumentaldvādaśamahāvākyāvalyā dvādaśamahāvākyāvalībhyām dvādaśamahāvākyāvalībhiḥ
Dativedvādaśamahāvākyāvalyai dvādaśamahāvākyāvalībhyām dvādaśamahāvākyāvalībhyaḥ
Ablativedvādaśamahāvākyāvalyāḥ dvādaśamahāvākyāvalībhyām dvādaśamahāvākyāvalībhyaḥ
Genitivedvādaśamahāvākyāvalyāḥ dvādaśamahāvākyāvalyoḥ dvādaśamahāvākyāvalīnām
Locativedvādaśamahāvākyāvalyām dvādaśamahāvākyāvalyoḥ dvādaśamahāvākyāvalīṣu

Compound dvādaśamahāvākyāvali - dvādaśamahāvākyāvalī -

Adverb -dvādaśamahāvākyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria