Declension table of ?dvādaśamāsika

Deva

MasculineSingularDualPlural
Nominativedvādaśamāsikaḥ dvādaśamāsikau dvādaśamāsikāḥ
Vocativedvādaśamāsika dvādaśamāsikau dvādaśamāsikāḥ
Accusativedvādaśamāsikam dvādaśamāsikau dvādaśamāsikān
Instrumentaldvādaśamāsikena dvādaśamāsikābhyām dvādaśamāsikaiḥ dvādaśamāsikebhiḥ
Dativedvādaśamāsikāya dvādaśamāsikābhyām dvādaśamāsikebhyaḥ
Ablativedvādaśamāsikāt dvādaśamāsikābhyām dvādaśamāsikebhyaḥ
Genitivedvādaśamāsikasya dvādaśamāsikayoḥ dvādaśamāsikānām
Locativedvādaśamāsike dvādaśamāsikayoḥ dvādaśamāsikeṣu

Compound dvādaśamāsika -

Adverb -dvādaśamāsikam -dvādaśamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria