Declension table of dvādaśalakṣaṇī

Deva

FeminineSingularDualPlural
Nominativedvādaśalakṣaṇī dvādaśalakṣaṇyau dvādaśalakṣaṇyaḥ
Vocativedvādaśalakṣaṇi dvādaśalakṣaṇyau dvādaśalakṣaṇyaḥ
Accusativedvādaśalakṣaṇīm dvādaśalakṣaṇyau dvādaśalakṣaṇīḥ
Instrumentaldvādaśalakṣaṇyā dvādaśalakṣaṇībhyām dvādaśalakṣaṇībhiḥ
Dativedvādaśalakṣaṇyai dvādaśalakṣaṇībhyām dvādaśalakṣaṇībhyaḥ
Ablativedvādaśalakṣaṇyāḥ dvādaśalakṣaṇībhyām dvādaśalakṣaṇībhyaḥ
Genitivedvādaśalakṣaṇyāḥ dvādaśalakṣaṇyoḥ dvādaśalakṣaṇīnām
Locativedvādaśalakṣaṇyām dvādaśalakṣaṇyoḥ dvādaśalakṣaṇīṣu

Compound dvādaśalakṣaṇi - dvādaśalakṣaṇī -

Adverb -dvādaśalakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria