Declension table of ?dvādaśagṛhītā

Deva

FeminineSingularDualPlural
Nominativedvādaśagṛhītā dvādaśagṛhīte dvādaśagṛhītāḥ
Vocativedvādaśagṛhīte dvādaśagṛhīte dvādaśagṛhītāḥ
Accusativedvādaśagṛhītām dvādaśagṛhīte dvādaśagṛhītāḥ
Instrumentaldvādaśagṛhītayā dvādaśagṛhītābhyām dvādaśagṛhītābhiḥ
Dativedvādaśagṛhītāyai dvādaśagṛhītābhyām dvādaśagṛhītābhyaḥ
Ablativedvādaśagṛhītāyāḥ dvādaśagṛhītābhyām dvādaśagṛhītābhyaḥ
Genitivedvādaśagṛhītāyāḥ dvādaśagṛhītayoḥ dvādaśagṛhītānām
Locativedvādaśagṛhītāyām dvādaśagṛhītayoḥ dvādaśagṛhītāsu

Adverb -dvādaśagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria