Declension table of ?dvādaśagṛhīta

Deva

MasculineSingularDualPlural
Nominativedvādaśagṛhītaḥ dvādaśagṛhītau dvādaśagṛhītāḥ
Vocativedvādaśagṛhīta dvādaśagṛhītau dvādaśagṛhītāḥ
Accusativedvādaśagṛhītam dvādaśagṛhītau dvādaśagṛhītān
Instrumentaldvādaśagṛhītena dvādaśagṛhītābhyām dvādaśagṛhītaiḥ dvādaśagṛhītebhiḥ
Dativedvādaśagṛhītāya dvādaśagṛhītābhyām dvādaśagṛhītebhyaḥ
Ablativedvādaśagṛhītāt dvādaśagṛhītābhyām dvādaśagṛhītebhyaḥ
Genitivedvādaśagṛhītasya dvādaśagṛhītayoḥ dvādaśagṛhītānām
Locativedvādaśagṛhīte dvādaśagṛhītayoḥ dvādaśagṛhīteṣu

Compound dvādaśagṛhīta -

Adverb -dvādaśagṛhītam -dvādaśagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria