Declension table of ?dvādaśāsri

Deva

FeminineSingularDualPlural
Nominativedvādaśāsriḥ dvādaśāsrī dvādaśāsrayaḥ
Vocativedvādaśāsre dvādaśāsrī dvādaśāsrayaḥ
Accusativedvādaśāsrim dvādaśāsrī dvādaśāsrīḥ
Instrumentaldvādaśāsryā dvādaśāsribhyām dvādaśāsribhiḥ
Dativedvādaśāsryai dvādaśāsraye dvādaśāsribhyām dvādaśāsribhyaḥ
Ablativedvādaśāsryāḥ dvādaśāsreḥ dvādaśāsribhyām dvādaśāsribhyaḥ
Genitivedvādaśāsryāḥ dvādaśāsreḥ dvādaśāsryoḥ dvādaśāsrīṇām
Locativedvādaśāsryām dvādaśāsrau dvādaśāsryoḥ dvādaśāsriṣu

Compound dvādaśāsri -

Adverb -dvādaśāsri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria