Declension table of ?dvādaśākṣarā

Deva

FeminineSingularDualPlural
Nominativedvādaśākṣarā dvādaśākṣare dvādaśākṣarāḥ
Vocativedvādaśākṣare dvādaśākṣare dvādaśākṣarāḥ
Accusativedvādaśākṣarām dvādaśākṣare dvādaśākṣarāḥ
Instrumentaldvādaśākṣarayā dvādaśākṣarābhyām dvādaśākṣarābhiḥ
Dativedvādaśākṣarāyai dvādaśākṣarābhyām dvādaśākṣarābhyaḥ
Ablativedvādaśākṣarāyāḥ dvādaśākṣarābhyām dvādaśākṣarābhyaḥ
Genitivedvādaśākṣarāyāḥ dvādaśākṣarayoḥ dvādaśākṣarāṇām
Locativedvādaśākṣarāyām dvādaśākṣarayoḥ dvādaśākṣarāsu

Adverb -dvādaśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria